Declension table of ?kardiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekardiṣyamāṇam kardiṣyamāṇe kardiṣyamāṇāni
Vocativekardiṣyamāṇa kardiṣyamāṇe kardiṣyamāṇāni
Accusativekardiṣyamāṇam kardiṣyamāṇe kardiṣyamāṇāni
Instrumentalkardiṣyamāṇena kardiṣyamāṇābhyām kardiṣyamāṇaiḥ
Dativekardiṣyamāṇāya kardiṣyamāṇābhyām kardiṣyamāṇebhyaḥ
Ablativekardiṣyamāṇāt kardiṣyamāṇābhyām kardiṣyamāṇebhyaḥ
Genitivekardiṣyamāṇasya kardiṣyamāṇayoḥ kardiṣyamāṇānām
Locativekardiṣyamāṇe kardiṣyamāṇayoḥ kardiṣyamāṇeṣu

Compound kardiṣyamāṇa -

Adverb -kardiṣyamāṇam -kardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria