सुबन्तावली ?कर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्दिष्यमाणः कर्दिष्यमाणौ कर्दिष्यमाणाः
सम्बोधनम्कर्दिष्यमाण कर्दिष्यमाणौ कर्दिष्यमाणाः
द्वितीयाकर्दिष्यमाणम् कर्दिष्यमाणौ कर्दिष्यमाणान्
तृतीयाकर्दिष्यमाणेन कर्दिष्यमाणाभ्याम् कर्दिष्यमाणैः कर्दिष्यमाणेभिः
चतुर्थीकर्दिष्यमाणाय कर्दिष्यमाणाभ्याम् कर्दिष्यमाणेभ्यः
पञ्चमीकर्दिष्यमाणात् कर्दिष्यमाणाभ्याम् कर्दिष्यमाणेभ्यः
षष्ठीकर्दिष्यमाणस्य कर्दिष्यमाणयोः कर्दिष्यमाणानाम्
सप्तमीकर्दिष्यमाणे कर्दिष्यमाणयोः कर्दिष्यमाणेषु

समास कर्दिष्यमाण

अव्यय ॰कर्दिष्यमाणम् ॰कर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria