Declension table of ?kardat

Deva

MasculineSingularDualPlural
Nominativekardan kardantau kardantaḥ
Vocativekardan kardantau kardantaḥ
Accusativekardantam kardantau kardataḥ
Instrumentalkardatā kardadbhyām kardadbhiḥ
Dativekardate kardadbhyām kardadbhyaḥ
Ablativekardataḥ kardadbhyām kardadbhyaḥ
Genitivekardataḥ kardatoḥ kardatām
Locativekardati kardatoḥ kardatsu

Compound kardat -

Adverb -kardantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria