Declension table of ?kardantī

Deva

FeminineSingularDualPlural
Nominativekardantī kardantyau kardantyaḥ
Vocativekardanti kardantyau kardantyaḥ
Accusativekardantīm kardantyau kardantīḥ
Instrumentalkardantyā kardantībhyām kardantībhiḥ
Dativekardantyai kardantībhyām kardantībhyaḥ
Ablativekardantyāḥ kardantībhyām kardantībhyaḥ
Genitivekardantyāḥ kardantyoḥ kardantīnām
Locativekardantyām kardantyoḥ kardantīṣu

Compound kardanti - kardantī -

Adverb -kardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria