Declension table of ?karbitavyā

Deva

FeminineSingularDualPlural
Nominativekarbitavyā karbitavye karbitavyāḥ
Vocativekarbitavye karbitavye karbitavyāḥ
Accusativekarbitavyām karbitavye karbitavyāḥ
Instrumentalkarbitavyayā karbitavyābhyām karbitavyābhiḥ
Dativekarbitavyāyai karbitavyābhyām karbitavyābhyaḥ
Ablativekarbitavyāyāḥ karbitavyābhyām karbitavyābhyaḥ
Genitivekarbitavyāyāḥ karbitavyayoḥ karbitavyānām
Locativekarbitavyāyām karbitavyayoḥ karbitavyāsu

Adverb -karbitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria