Declension table of ?karbitavya

Deva

NeuterSingularDualPlural
Nominativekarbitavyam karbitavye karbitavyāni
Vocativekarbitavya karbitavye karbitavyāni
Accusativekarbitavyam karbitavye karbitavyāni
Instrumentalkarbitavyena karbitavyābhyām karbitavyaiḥ
Dativekarbitavyāya karbitavyābhyām karbitavyebhyaḥ
Ablativekarbitavyāt karbitavyābhyām karbitavyebhyaḥ
Genitivekarbitavyasya karbitavyayoḥ karbitavyānām
Locativekarbitavye karbitavyayoḥ karbitavyeṣu

Compound karbitavya -

Adverb -karbitavyam -karbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria