Declension table of ?karbitavya

Deva

MasculineSingularDualPlural
Nominativekarbitavyaḥ karbitavyau karbitavyāḥ
Vocativekarbitavya karbitavyau karbitavyāḥ
Accusativekarbitavyam karbitavyau karbitavyān
Instrumentalkarbitavyena karbitavyābhyām karbitavyaiḥ karbitavyebhiḥ
Dativekarbitavyāya karbitavyābhyām karbitavyebhyaḥ
Ablativekarbitavyāt karbitavyābhyām karbitavyebhyaḥ
Genitivekarbitavyasya karbitavyayoḥ karbitavyānām
Locativekarbitavye karbitavyayoḥ karbitavyeṣu

Compound karbitavya -

Adverb -karbitavyam -karbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria