Declension table of ?karbitavatī

Deva

FeminineSingularDualPlural
Nominativekarbitavatī karbitavatyau karbitavatyaḥ
Vocativekarbitavati karbitavatyau karbitavatyaḥ
Accusativekarbitavatīm karbitavatyau karbitavatīḥ
Instrumentalkarbitavatyā karbitavatībhyām karbitavatībhiḥ
Dativekarbitavatyai karbitavatībhyām karbitavatībhyaḥ
Ablativekarbitavatyāḥ karbitavatībhyām karbitavatībhyaḥ
Genitivekarbitavatyāḥ karbitavatyoḥ karbitavatīnām
Locativekarbitavatyām karbitavatyoḥ karbitavatīṣu

Compound karbitavati - karbitavatī -

Adverb -karbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria