Declension table of ?karbitavat

Deva

NeuterSingularDualPlural
Nominativekarbitavat karbitavantī karbitavatī karbitavanti
Vocativekarbitavat karbitavantī karbitavatī karbitavanti
Accusativekarbitavat karbitavantī karbitavatī karbitavanti
Instrumentalkarbitavatā karbitavadbhyām karbitavadbhiḥ
Dativekarbitavate karbitavadbhyām karbitavadbhyaḥ
Ablativekarbitavataḥ karbitavadbhyām karbitavadbhyaḥ
Genitivekarbitavataḥ karbitavatoḥ karbitavatām
Locativekarbitavati karbitavatoḥ karbitavatsu

Adverb -karbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria