Declension table of ?karbitavat

Deva

MasculineSingularDualPlural
Nominativekarbitavān karbitavantau karbitavantaḥ
Vocativekarbitavan karbitavantau karbitavantaḥ
Accusativekarbitavantam karbitavantau karbitavataḥ
Instrumentalkarbitavatā karbitavadbhyām karbitavadbhiḥ
Dativekarbitavate karbitavadbhyām karbitavadbhyaḥ
Ablativekarbitavataḥ karbitavadbhyām karbitavadbhyaḥ
Genitivekarbitavataḥ karbitavatoḥ karbitavatām
Locativekarbitavati karbitavatoḥ karbitavatsu

Compound karbitavat -

Adverb -karbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria