Declension table of ?karbita

Deva

NeuterSingularDualPlural
Nominativekarbitam karbite karbitāni
Vocativekarbita karbite karbitāni
Accusativekarbitam karbite karbitāni
Instrumentalkarbitena karbitābhyām karbitaiḥ
Dativekarbitāya karbitābhyām karbitebhyaḥ
Ablativekarbitāt karbitābhyām karbitebhyaḥ
Genitivekarbitasya karbitayoḥ karbitānām
Locativekarbite karbitayoḥ karbiteṣu

Compound karbita -

Adverb -karbitam -karbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria