Declension table of ?karbiṣyat

Deva

NeuterSingularDualPlural
Nominativekarbiṣyat karbiṣyantī karbiṣyatī karbiṣyanti
Vocativekarbiṣyat karbiṣyantī karbiṣyatī karbiṣyanti
Accusativekarbiṣyat karbiṣyantī karbiṣyatī karbiṣyanti
Instrumentalkarbiṣyatā karbiṣyadbhyām karbiṣyadbhiḥ
Dativekarbiṣyate karbiṣyadbhyām karbiṣyadbhyaḥ
Ablativekarbiṣyataḥ karbiṣyadbhyām karbiṣyadbhyaḥ
Genitivekarbiṣyataḥ karbiṣyatoḥ karbiṣyatām
Locativekarbiṣyati karbiṣyatoḥ karbiṣyatsu

Adverb -karbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria