Declension table of ?karbiṣyat

Deva

MasculineSingularDualPlural
Nominativekarbiṣyan karbiṣyantau karbiṣyantaḥ
Vocativekarbiṣyan karbiṣyantau karbiṣyantaḥ
Accusativekarbiṣyantam karbiṣyantau karbiṣyataḥ
Instrumentalkarbiṣyatā karbiṣyadbhyām karbiṣyadbhiḥ
Dativekarbiṣyate karbiṣyadbhyām karbiṣyadbhyaḥ
Ablativekarbiṣyataḥ karbiṣyadbhyām karbiṣyadbhyaḥ
Genitivekarbiṣyataḥ karbiṣyatoḥ karbiṣyatām
Locativekarbiṣyati karbiṣyatoḥ karbiṣyatsu

Compound karbiṣyat -

Adverb -karbiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria