Declension table of ?karbaṇīya

Deva

MasculineSingularDualPlural
Nominativekarbaṇīyaḥ karbaṇīyau karbaṇīyāḥ
Vocativekarbaṇīya karbaṇīyau karbaṇīyāḥ
Accusativekarbaṇīyam karbaṇīyau karbaṇīyān
Instrumentalkarbaṇīyena karbaṇīyābhyām karbaṇīyaiḥ karbaṇīyebhiḥ
Dativekarbaṇīyāya karbaṇīyābhyām karbaṇīyebhyaḥ
Ablativekarbaṇīyāt karbaṇīyābhyām karbaṇīyebhyaḥ
Genitivekarbaṇīyasya karbaṇīyayoḥ karbaṇīyānām
Locativekarbaṇīye karbaṇīyayoḥ karbaṇīyeṣu

Compound karbaṇīya -

Adverb -karbaṇīyam -karbaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria