सुबन्तावली ?करञ्जफलक

Roma

पुमान्एकद्विबहु
प्रथमाकरञ्जफलकः करञ्जफलकौ करञ्जफलकाः
सम्बोधनम्करञ्जफलक करञ्जफलकौ करञ्जफलकाः
द्वितीयाकरञ्जफलकम् करञ्जफलकौ करञ्जफलकान्
तृतीयाकरञ्जफलकेन करञ्जफलकाभ्याम् करञ्जफलकैः करञ्जफलकेभिः
चतुर्थीकरञ्जफलकाय करञ्जफलकाभ्याम् करञ्जफलकेभ्यः
पञ्चमीकरञ्जफलकात् करञ्जफलकाभ्याम् करञ्जफलकेभ्यः
षष्ठीकरञ्जफलकस्य करञ्जफलकयोः करञ्जफलकानाम्
सप्तमीकरञ्जफलके करञ्जफलकयोः करञ्जफलकेषु

समास करञ्जफलक

अव्यय ॰करञ्जफलकम् ॰करञ्जफलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria