सुबन्तावली ?करञ्जक

Roma

पुमान्एकद्विबहु
प्रथमाकरञ्जकः करञ्जकौ करञ्जकाः
सम्बोधनम्करञ्जक करञ्जकौ करञ्जकाः
द्वितीयाकरञ्जकम् करञ्जकौ करञ्जकान्
तृतीयाकरञ्जकेन करञ्जकाभ्याम् करञ्जकैः करञ्जकेभिः
चतुर्थीकरञ्जकाय करञ्जकाभ्याम् करञ्जकेभ्यः
पञ्चमीकरञ्जकात् करञ्जकाभ्याम् करञ्जकेभ्यः
षष्ठीकरञ्जकस्य करञ्जकयोः करञ्जकानाम्
सप्तमीकरञ्जके करञ्जकयोः करञ्जकेषु

समास करञ्जक

अव्यय ॰करञ्जकम् ॰करञ्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria