Declension table of ?karayitavyā

Deva

FeminineSingularDualPlural
Nominativekarayitavyā karayitavye karayitavyāḥ
Vocativekarayitavye karayitavye karayitavyāḥ
Accusativekarayitavyām karayitavye karayitavyāḥ
Instrumentalkarayitavyayā karayitavyābhyām karayitavyābhiḥ
Dativekarayitavyāyai karayitavyābhyām karayitavyābhyaḥ
Ablativekarayitavyāyāḥ karayitavyābhyām karayitavyābhyaḥ
Genitivekarayitavyāyāḥ karayitavyayoḥ karayitavyānām
Locativekarayitavyāyām karayitavyayoḥ karayitavyāsu

Adverb -karayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria