सुबन्तावली ?करव्रण

Roma

पुमान्एकद्विबहु
प्रथमाकरव्रणः करव्रणौ करव्रणाः
सम्बोधनम्करव्रण करव्रणौ करव्रणाः
द्वितीयाकरव्रणम् करव्रणौ करव्रणान्
तृतीयाकरव्रणेन करव्रणाभ्याम् करव्रणैः करव्रणेभिः
चतुर्थीकरव्रणाय करव्रणाभ्याम् करव्रणेभ्यः
पञ्चमीकरव्रणात् करव्रणाभ्याम् करव्रणेभ्यः
षष्ठीकरव्रणस्य करव्रणयोः करव्रणानाम्
सप्तमीकरव्रणे करव्रणयोः करव्रणेषु

समास करव्रण

अव्यय ॰करव्रणम् ॰करव्रणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria