सुबन्तावली ?करवीरव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाकरवीरव्रतम् करवीरव्रते करवीरव्रतानि
सम्बोधनम्करवीरव्रत करवीरव्रते करवीरव्रतानि
द्वितीयाकरवीरव्रतम् करवीरव्रते करवीरव्रतानि
तृतीयाकरवीरव्रतेन करवीरव्रताभ्याम् करवीरव्रतैः
चतुर्थीकरवीरव्रताय करवीरव्रताभ्याम् करवीरव्रतेभ्यः
पञ्चमीकरवीरव्रतात् करवीरव्रताभ्याम् करवीरव्रतेभ्यः
षष्ठीकरवीरव्रतस्य करवीरव्रतयोः करवीरव्रतानाम्
सप्तमीकरवीरव्रते करवीरव्रतयोः करवीरव्रतेषु

समास करवीरव्रत

अव्यय ॰करवीरव्रतम् ॰करवीरव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria