सुबन्तावली ?करतनु

Roma

पुमान्एकद्विबहु
प्रथमाकरतनुः करतनू करतनवः
सम्बोधनम्करतनो करतनू करतनवः
द्वितीयाकरतनुम् करतनू करतनून्
तृतीयाकरतनुना करतनुभ्याम् करतनुभिः
चतुर्थीकरतनवे करतनुभ्याम् करतनुभ्यः
पञ्चमीकरतनोः करतनुभ्याम् करतनुभ्यः
षष्ठीकरतनोः करतन्वोः करतनूनाम्
सप्तमीकरतनौ करतन्वोः करतनुषु

समास करतनु

अव्यय ॰करतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria