सुबन्तावली ?करतलगत

Roma

पुमान्एकद्विबहु
प्रथमाकरतलगतः करतलगतौ करतलगताः
सम्बोधनम्करतलगत करतलगतौ करतलगताः
द्वितीयाकरतलगतम् करतलगतौ करतलगतान्
तृतीयाकरतलगतेन करतलगताभ्याम् करतलगतैः करतलगतेभिः
चतुर्थीकरतलगताय करतलगताभ्याम् करतलगतेभ्यः
पञ्चमीकरतलगतात् करतलगताभ्याम् करतलगतेभ्यः
षष्ठीकरतलगतस्य करतलगतयोः करतलगतानाम्
सप्तमीकरतलगते करतलगतयोः करतलगतेषु

समास करतलगत

अव्यय ॰करतलगतम् ॰करतलगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria