सुबन्तावली ?करतलधृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाकरतलधृतम् करतलधृते करतलधृतानि
सम्बोधनम्करतलधृत करतलधृते करतलधृतानि
द्वितीयाकरतलधृतम् करतलधृते करतलधृतानि
तृतीयाकरतलधृतेन करतलधृताभ्याम् करतलधृतैः
चतुर्थीकरतलधृताय करतलधृताभ्याम् करतलधृतेभ्यः
पञ्चमीकरतलधृतात् करतलधृताभ्याम् करतलधृतेभ्यः
षष्ठीकरतलधृतस्य करतलधृतयोः करतलधृतानाम्
सप्तमीकरतलधृते करतलधृतयोः करतलधृतेषु

समास करतलधृत

अव्यय ॰करतलधृतम् ॰करतलधृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria