Declension table of ?karasvana

Deva

MasculineSingularDualPlural
Nominativekarasvanaḥ karasvanau karasvanāḥ
Vocativekarasvana karasvanau karasvanāḥ
Accusativekarasvanam karasvanau karasvanān
Instrumentalkarasvanena karasvanābhyām karasvanaiḥ karasvanebhiḥ
Dativekarasvanāya karasvanābhyām karasvanebhyaḥ
Ablativekarasvanāt karasvanābhyām karasvanebhyaḥ
Genitivekarasvanasya karasvanayoḥ karasvanānām
Locativekarasvane karasvanayoḥ karasvaneṣu

Compound karasvana -

Adverb -karasvanam -karasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria