Declension table of kararuhapada

Deva

NeuterSingularDualPlural
Nominativekararuhapadam kararuhapade kararuhapadāni
Vocativekararuhapada kararuhapade kararuhapadāni
Accusativekararuhapadam kararuhapade kararuhapadāni
Instrumentalkararuhapadena kararuhapadābhyām kararuhapadaiḥ
Dativekararuhapadāya kararuhapadābhyām kararuhapadebhyaḥ
Ablativekararuhapadāt kararuhapadābhyām kararuhapadebhyaḥ
Genitivekararuhapadasya kararuhapadayoḥ kararuhapadānām
Locativekararuhapade kararuhapadayoḥ kararuhapadeṣu

Compound kararuhapada -

Adverb -kararuhapadam -kararuhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria