Declension table of ?kararuddha

Deva

NeuterSingularDualPlural
Nominativekararuddham kararuddhe kararuddhāni
Vocativekararuddha kararuddhe kararuddhāni
Accusativekararuddham kararuddhe kararuddhāni
Instrumentalkararuddhena kararuddhābhyām kararuddhaiḥ
Dativekararuddhāya kararuddhābhyām kararuddhebhyaḥ
Ablativekararuddhāt kararuddhābhyām kararuddhebhyaḥ
Genitivekararuddhasya kararuddhayoḥ kararuddhānām
Locativekararuddhe kararuddhayoḥ kararuddheṣu

Compound kararuddha -

Adverb -kararuddham -kararuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria