Declension table of ?karapālikā

Deva

FeminineSingularDualPlural
Nominativekarapālikā karapālike karapālikāḥ
Vocativekarapālike karapālike karapālikāḥ
Accusativekarapālikām karapālike karapālikāḥ
Instrumentalkarapālikayā karapālikābhyām karapālikābhiḥ
Dativekarapālikāyai karapālikābhyām karapālikābhyaḥ
Ablativekarapālikāyāḥ karapālikābhyām karapālikābhyaḥ
Genitivekarapālikāyāḥ karapālikayoḥ karapālikānām
Locativekarapālikāyām karapālikayoḥ karapālikāsu

Adverb -karapālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria