सुबन्तावली ?करपालक

Roma

पुमान्एकद्विबहु
प्रथमाकरपालकः करपालकौ करपालकाः
सम्बोधनम्करपालक करपालकौ करपालकाः
द्वितीयाकरपालकम् करपालकौ करपालकान्
तृतीयाकरपालकेन करपालकाभ्याम् करपालकैः करपालकेभिः
चतुर्थीकरपालकाय करपालकाभ्याम् करपालकेभ्यः
पञ्चमीकरपालकात् करपालकाभ्याम् करपालकेभ्यः
षष्ठीकरपालकस्य करपालकयोः करपालकानाम्
सप्तमीकरपालके करपालकयोः करपालकेषु

समास करपालक

अव्यय ॰करपालकम् ॰करपालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria