सुबन्तावली ?करमर्दक

Roma

पुमान्एकद्विबहु
प्रथमाकरमर्दकः करमर्दकौ करमर्दकाः
सम्बोधनम्करमर्दक करमर्दकौ करमर्दकाः
द्वितीयाकरमर्दकम् करमर्दकौ करमर्दकान्
तृतीयाकरमर्दकेन करमर्दकाभ्याम् करमर्दकैः करमर्दकेभिः
चतुर्थीकरमर्दकाय करमर्दकाभ्याम् करमर्दकेभ्यः
पञ्चमीकरमर्दकात् करमर्दकाभ्याम् करमर्दकेभ्यः
षष्ठीकरमर्दकस्य करमर्दकयोः करमर्दकानाम्
सप्तमीकरमर्दके करमर्दकयोः करमर्दकेषु

समास करमर्दक

अव्यय ॰करमर्दकम् ॰करमर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria