सुबन्तावली ?करमध्य

Roma

पुमान्एकद्विबहु
प्रथमाकरमध्यः करमध्यौ करमध्याः
सम्बोधनम्करमध्य करमध्यौ करमध्याः
द्वितीयाकरमध्यम् करमध्यौ करमध्यान्
तृतीयाकरमध्येन करमध्याभ्याम् करमध्यैः करमध्येभिः
चतुर्थीकरमध्याय करमध्याभ्याम् करमध्येभ्यः
पञ्चमीकरमध्यात् करमध्याभ्याम् करमध्येभ्यः
षष्ठीकरमध्यस्य करमध्ययोः करमध्यानाम्
सप्तमीकरमध्ये करमध्ययोः करमध्येषु

समास करमध्य

अव्यय ॰करमध्यम् ॰करमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria