सुबन्तावली ?करम

Roma

पुमान्एकद्विबहु
प्रथमाकरमः करमौ करमाः
सम्बोधनम्करम करमौ करमाः
द्वितीयाकरमम् करमौ करमान्
तृतीयाकरमेण करमाभ्याम् करमैः करमेभिः
चतुर्थीकरमाय करमाभ्याम् करमेभ्यः
पञ्चमीकरमात् करमाभ्याम् करमेभ्यः
षष्ठीकरमस्य करमयोः करमाणाम्
सप्तमीकरमे करमयोः करमेषु

समास करम

अव्यय ॰करमम् ॰करमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria