सुबन्तावली करकोष

Roma

पुमान्एकद्विबहु
प्रथमाकरकोषः करकोषौ करकोषाः
सम्बोधनम्करकोष करकोषौ करकोषाः
द्वितीयाकरकोषम् करकोषौ करकोषान्
तृतीयाकरकोषेण करकोषाभ्याम् करकोषैः करकोषेभिः
चतुर्थीकरकोषाय करकोषाभ्याम् करकोषेभ्यः
पञ्चमीकरकोषात् करकोषाभ्याम् करकोषेभ्यः
षष्ठीकरकोषस्य करकोषयोः करकोषाणाम्
सप्तमीकरकोषे करकोषयोः करकोषेषु

समास करकोष

अव्यय ॰करकोषम् ॰करकोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria