Declension table of ?karakacchapikā

Deva

FeminineSingularDualPlural
Nominativekarakacchapikā karakacchapike karakacchapikāḥ
Vocativekarakacchapike karakacchapike karakacchapikāḥ
Accusativekarakacchapikām karakacchapike karakacchapikāḥ
Instrumentalkarakacchapikayā karakacchapikābhyām karakacchapikābhiḥ
Dativekarakacchapikāyai karakacchapikābhyām karakacchapikābhyaḥ
Ablativekarakacchapikāyāḥ karakacchapikābhyām karakacchapikābhyaḥ
Genitivekarakacchapikāyāḥ karakacchapikayoḥ karakacchapikānām
Locativekarakacchapikāyām karakacchapikayoḥ karakacchapikāsu

Adverb -karakacchapikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria