Declension table of karakāvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekarakāvṛṣṭiḥ karakāvṛṣṭī karakāvṛṣṭayaḥ
Vocativekarakāvṛṣṭe karakāvṛṣṭī karakāvṛṣṭayaḥ
Accusativekarakāvṛṣṭim karakāvṛṣṭī karakāvṛṣṭīḥ
Instrumentalkarakāvṛṣṭyā karakāvṛṣṭibhyām karakāvṛṣṭibhiḥ
Dativekarakāvṛṣṭyai karakāvṛṣṭaye karakāvṛṣṭibhyām karakāvṛṣṭibhyaḥ
Ablativekarakāvṛṣṭyāḥ karakāvṛṣṭeḥ karakāvṛṣṭibhyām karakāvṛṣṭibhyaḥ
Genitivekarakāvṛṣṭyāḥ karakāvṛṣṭeḥ karakāvṛṣṭyoḥ karakāvṛṣṭīnām
Locativekarakāvṛṣṭyām karakāvṛṣṭau karakāvṛṣṭyoḥ karakāvṛṣṭiṣu

Compound karakāvṛṣṭi -

Adverb -karakāvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria