Declension table of ?karakāsāretavyā

Deva

FeminineSingularDualPlural
Nominativekarakāsāretavyā karakāsāretavye karakāsāretavyāḥ
Vocativekarakāsāretavye karakāsāretavye karakāsāretavyāḥ
Accusativekarakāsāretavyām karakāsāretavye karakāsāretavyāḥ
Instrumentalkarakāsāretavyayā karakāsāretavyābhyām karakāsāretavyābhiḥ
Dativekarakāsāretavyāyai karakāsāretavyābhyām karakāsāretavyābhyaḥ
Ablativekarakāsāretavyāyāḥ karakāsāretavyābhyām karakāsāretavyābhyaḥ
Genitivekarakāsāretavyāyāḥ karakāsāretavyayoḥ karakāsāretavyānām
Locativekarakāsāretavyāyām karakāsāretavyayoḥ karakāsāretavyāsu

Adverb -karakāsāretavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria