Declension table of ?karakāsāreṣyat

Deva

MasculineSingularDualPlural
Nominativekarakāsāreṣyan karakāsāreṣyantau karakāsāreṣyantaḥ
Vocativekarakāsāreṣyan karakāsāreṣyantau karakāsāreṣyantaḥ
Accusativekarakāsāreṣyantam karakāsāreṣyantau karakāsāreṣyataḥ
Instrumentalkarakāsāreṣyatā karakāsāreṣyadbhyām karakāsāreṣyadbhiḥ
Dativekarakāsāreṣyate karakāsāreṣyadbhyām karakāsāreṣyadbhyaḥ
Ablativekarakāsāreṣyataḥ karakāsāreṣyadbhyām karakāsāreṣyadbhyaḥ
Genitivekarakāsāreṣyataḥ karakāsāreṣyatoḥ karakāsāreṣyatām
Locativekarakāsāreṣyati karakāsāreṣyatoḥ karakāsāreṣyatsu

Compound karakāsāreṣyat -

Adverb -karakāsāreṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria