Declension table of ?karakāsāreṣyantī

Deva

FeminineSingularDualPlural
Nominativekarakāsāreṣyantī karakāsāreṣyantyau karakāsāreṣyantyaḥ
Vocativekarakāsāreṣyanti karakāsāreṣyantyau karakāsāreṣyantyaḥ
Accusativekarakāsāreṣyantīm karakāsāreṣyantyau karakāsāreṣyantīḥ
Instrumentalkarakāsāreṣyantyā karakāsāreṣyantībhyām karakāsāreṣyantībhiḥ
Dativekarakāsāreṣyantyai karakāsāreṣyantībhyām karakāsāreṣyantībhyaḥ
Ablativekarakāsāreṣyantyāḥ karakāsāreṣyantībhyām karakāsāreṣyantībhyaḥ
Genitivekarakāsāreṣyantyāḥ karakāsāreṣyantyoḥ karakāsāreṣyantīnām
Locativekarakāsāreṣyantyām karakāsāreṣyantyoḥ karakāsāreṣyantīṣu

Compound karakāsāreṣyanti - karakāsāreṣyantī -

Adverb -karakāsāreṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria