Declension table of ?karakāsārayamāṇa

Deva

MasculineSingularDualPlural
Nominativekarakāsārayamāṇaḥ karakāsārayamāṇau karakāsārayamāṇāḥ
Vocativekarakāsārayamāṇa karakāsārayamāṇau karakāsārayamāṇāḥ
Accusativekarakāsārayamāṇam karakāsārayamāṇau karakāsārayamāṇān
Instrumentalkarakāsārayamāṇena karakāsārayamāṇābhyām karakāsārayamāṇaiḥ karakāsārayamāṇebhiḥ
Dativekarakāsārayamāṇāya karakāsārayamāṇābhyām karakāsārayamāṇebhyaḥ
Ablativekarakāsārayamāṇāt karakāsārayamāṇābhyām karakāsārayamāṇebhyaḥ
Genitivekarakāsārayamāṇasya karakāsārayamāṇayoḥ karakāsārayamāṇānām
Locativekarakāsārayamāṇe karakāsārayamāṇayoḥ karakāsārayamāṇeṣu

Compound karakāsārayamāṇa -

Adverb -karakāsārayamāṇam -karakāsārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria