Declension table of ?karakāsāratavat

Deva

MasculineSingularDualPlural
Nominativekarakāsāratavān karakāsāratavantau karakāsāratavantaḥ
Vocativekarakāsāratavan karakāsāratavantau karakāsāratavantaḥ
Accusativekarakāsāratavantam karakāsāratavantau karakāsāratavataḥ
Instrumentalkarakāsāratavatā karakāsāratavadbhyām karakāsāratavadbhiḥ
Dativekarakāsāratavate karakāsāratavadbhyām karakāsāratavadbhyaḥ
Ablativekarakāsāratavataḥ karakāsāratavadbhyām karakāsāratavadbhyaḥ
Genitivekarakāsāratavataḥ karakāsāratavatoḥ karakāsāratavatām
Locativekarakāsāratavati karakāsāratavatoḥ karakāsāratavatsu

Compound karakāsāratavat -

Adverb -karakāsāratavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria