Declension table of ?karakāsārāṇīya

Deva

NeuterSingularDualPlural
Nominativekarakāsārāṇīyam karakāsārāṇīye karakāsārāṇīyāni
Vocativekarakāsārāṇīya karakāsārāṇīye karakāsārāṇīyāni
Accusativekarakāsārāṇīyam karakāsārāṇīye karakāsārāṇīyāni
Instrumentalkarakāsārāṇīyena karakāsārāṇīyābhyām karakāsārāṇīyaiḥ
Dativekarakāsārāṇīyāya karakāsārāṇīyābhyām karakāsārāṇīyebhyaḥ
Ablativekarakāsārāṇīyāt karakāsārāṇīyābhyām karakāsārāṇīyebhyaḥ
Genitivekarakāsārāṇīyasya karakāsārāṇīyayoḥ karakāsārāṇīyānām
Locativekarakāsārāṇīye karakāsārāṇīyayoḥ karakāsārāṇīyeṣu

Compound karakāsārāṇīya -

Adverb -karakāsārāṇīyam -karakāsārāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria