सुबन्तावली ?करजप्य

Roma

पुमान्एकद्विबहु
प्रथमाकरजप्यः करजप्यौ करजप्याः
सम्बोधनम्करजप्य करजप्यौ करजप्याः
द्वितीयाकरजप्यम् करजप्यौ करजप्यान्
तृतीयाकरजप्येन करजप्याभ्याम् करजप्यैः करजप्येभिः
चतुर्थीकरजप्याय करजप्याभ्याम् करजप्येभ्यः
पञ्चमीकरजप्यात् करजप्याभ्याम् करजप्येभ्यः
षष्ठीकरजप्यस्य करजप्ययोः करजप्यानाम्
सप्तमीकरजप्ये करजप्ययोः करजप्येषु

समास करजप्य

अव्यय ॰करजप्यम् ॰करजप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria