Declension table of ?karaghāṭa

Deva

MasculineSingularDualPlural
Nominativekaraghāṭaḥ karaghāṭau karaghāṭāḥ
Vocativekaraghāṭa karaghāṭau karaghāṭāḥ
Accusativekaraghāṭam karaghāṭau karaghāṭān
Instrumentalkaraghāṭena karaghāṭābhyām karaghāṭaiḥ karaghāṭebhiḥ
Dativekaraghāṭāya karaghāṭābhyām karaghāṭebhyaḥ
Ablativekaraghāṭāt karaghāṭābhyām karaghāṭebhyaḥ
Genitivekaraghāṭasya karaghāṭayoḥ karaghāṭānām
Locativekaraghāṭe karaghāṭayoḥ karaghāṭeṣu

Compound karaghāṭa -

Adverb -karaghāṭam -karaghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria