Declension table of karaṅka

Deva

MasculineSingularDualPlural
Nominativekaraṅkaḥ karaṅkau karaṅkāḥ
Vocativekaraṅka karaṅkau karaṅkāḥ
Accusativekaraṅkam karaṅkau karaṅkān
Instrumentalkaraṅkeṇa karaṅkābhyām karaṅkaiḥ karaṅkebhiḥ
Dativekaraṅkāya karaṅkābhyām karaṅkebhyaḥ
Ablativekaraṅkāt karaṅkābhyām karaṅkebhyaḥ
Genitivekaraṅkasya karaṅkayoḥ karaṅkāṇām
Locativekaraṅke karaṅkayoḥ karaṅkeṣu

Compound karaṅka -

Adverb -karaṅkam -karaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria