सुबन्तावली ?करद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाकरद्रुमः करद्रुमौ करद्रुमाः
सम्बोधनम्करद्रुम करद्रुमौ करद्रुमाः
द्वितीयाकरद्रुमम् करद्रुमौ करद्रुमान्
तृतीयाकरद्रुमेण करद्रुमाभ्याम् करद्रुमैः करद्रुमेभिः
चतुर्थीकरद्रुमाय करद्रुमाभ्याम् करद्रुमेभ्यः
पञ्चमीकरद्रुमात् करद्रुमाभ्याम् करद्रुमेभ्यः
षष्ठीकरद्रुमस्य करद्रुमयोः करद्रुमाणाम्
सप्तमीकरद्रुमे करद्रुमयोः करद्रुमेषु

समास करद्रुम

अव्यय ॰करद्रुमम् ॰करद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria