Declension table of ?karadīkṛta

Deva

MasculineSingularDualPlural
Nominativekaradīkṛtaḥ karadīkṛtau karadīkṛtāḥ
Vocativekaradīkṛta karadīkṛtau karadīkṛtāḥ
Accusativekaradīkṛtam karadīkṛtau karadīkṛtān
Instrumentalkaradīkṛtena karadīkṛtābhyām karadīkṛtaiḥ karadīkṛtebhiḥ
Dativekaradīkṛtāya karadīkṛtābhyām karadīkṛtebhyaḥ
Ablativekaradīkṛtāt karadīkṛtābhyām karadīkṛtebhyaḥ
Genitivekaradīkṛtasya karadīkṛtayoḥ karadīkṛtānām
Locativekaradīkṛte karadīkṛtayoḥ karadīkṛteṣu

Compound karadīkṛta -

Adverb -karadīkṛtam -karadīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria