सुबन्तावली ?करधृता

Roma

स्त्रीएकद्विबहु
प्रथमाकरधृता करधृते करधृताः
सम्बोधनम्करधृते करधृते करधृताः
द्वितीयाकरधृताम् करधृते करधृताः
तृतीयाकरधृतया करधृताभ्याम् करधृताभिः
चतुर्थीकरधृतायै करधृताभ्याम् करधृताभ्यः
पञ्चमीकरधृतायाः करधृताभ्याम् करधृताभ्यः
षष्ठीकरधृतायाः करधृतयोः करधृतानाम्
सप्तमीकरधृतायाम् करधृतयोः करधृतासु

अव्यय ॰करधृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria