Declension table of ?karadakṣa

Deva

MasculineSingularDualPlural
Nominativekaradakṣaḥ karadakṣau karadakṣāḥ
Vocativekaradakṣa karadakṣau karadakṣāḥ
Accusativekaradakṣam karadakṣau karadakṣān
Instrumentalkaradakṣeṇa karadakṣābhyām karadakṣaiḥ karadakṣebhiḥ
Dativekaradakṣāya karadakṣābhyām karadakṣebhyaḥ
Ablativekaradakṣāt karadakṣābhyām karadakṣebhyaḥ
Genitivekaradakṣasya karadakṣayoḥ karadakṣāṇām
Locativekaradakṣe karadakṣayoḥ karadakṣeṣu

Compound karadakṣa -

Adverb -karadakṣam -karadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria