Declension table of ?karadāyaka

Deva

MasculineSingularDualPlural
Nominativekaradāyakaḥ karadāyakau karadāyakāḥ
Vocativekaradāyaka karadāyakau karadāyakāḥ
Accusativekaradāyakam karadāyakau karadāyakān
Instrumentalkaradāyakena karadāyakābhyām karadāyakaiḥ karadāyakebhiḥ
Dativekaradāyakāya karadāyakābhyām karadāyakebhyaḥ
Ablativekaradāyakāt karadāyakābhyām karadāyakebhyaḥ
Genitivekaradāyakasya karadāyakayoḥ karadāyakānām
Locativekaradāyake karadāyakayoḥ karadāyakeṣu

Compound karadāyaka -

Adverb -karadāyakam -karadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria