Declension table of ?karacchadā

Deva

FeminineSingularDualPlural
Nominativekaracchadā karacchade karacchadāḥ
Vocativekaracchade karacchade karacchadāḥ
Accusativekaracchadām karacchade karacchadāḥ
Instrumentalkaracchadayā karacchadābhyām karacchadābhiḥ
Dativekaracchadāyai karacchadābhyām karacchadābhyaḥ
Ablativekaracchadāyāḥ karacchadābhyām karacchadābhyaḥ
Genitivekaracchadāyāḥ karacchadayoḥ karacchadānām
Locativekaracchadāyām karacchadayoḥ karacchadāsu

Adverb -karacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria