Declension table of ?karabhū

Deva

MasculineSingularDualPlural
Nominativekarabhūḥ karabhuvau karabhuvaḥ
Vocativekarabhūḥ karabhu karabhuvau karabhuvaḥ
Accusativekarabhuvam karabhuvau karabhuvaḥ
Instrumentalkarabhuvā karabhūbhyām karabhūbhiḥ
Dativekarabhuvai karabhuve karabhūbhyām karabhūbhyaḥ
Ablativekarabhuvāḥ karabhuvaḥ karabhūbhyām karabhūbhyaḥ
Genitivekarabhuvāḥ karabhuvaḥ karabhuvoḥ karabhūṇām karabhuvām
Locativekarabhuvi karabhuvām karabhuvoḥ karabhūṣu

Compound karabhū -

Adverb -karabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria