Declension table of ?karabhīya

Deva

NeuterSingularDualPlural
Nominativekarabhīyam karabhīye karabhīyāṇi
Vocativekarabhīya karabhīye karabhīyāṇi
Accusativekarabhīyam karabhīye karabhīyāṇi
Instrumentalkarabhīyeṇa karabhīyābhyām karabhīyaiḥ
Dativekarabhīyāya karabhīyābhyām karabhīyebhyaḥ
Ablativekarabhīyāt karabhīyābhyām karabhīyebhyaḥ
Genitivekarabhīyasya karabhīyayoḥ karabhīyāṇām
Locativekarabhīye karabhīyayoḥ karabhīyeṣu

Compound karabhīya -

Adverb -karabhīyam -karabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria